- निर्यत् _niryat
- 1
निर्यत् 1 U.1 To return, restore; न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् Rām.4.1,9; निर्यातय हस्तन्यासम् V.5; Ms.11.164.-2 To requite, repay, retaliate; रामलक्ष्मणयो- र्वैरं स्वयं निर्यातयामि वै Rām.-3 To forgive, pardon. -Caus. To snatch away, give trouble; निर्यात्यमानानि च सात्त्विकानि (दृष्ट्वा) Mb.12.354.6.2निर्यत् a. Coming out, isssuing; फुल्लत्फणापीठनिर्यद्विषज्योतिः Māl.5.23; उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः पतन्ति स्वर्बालाः Lakṣmīlaharī S.3.
Sanskrit-English dictionary. 2013.